Declension table of ?amṛtabindūpaniṣad

Deva

FeminineSingularDualPlural
Nominativeamṛtabindūpaniṣat amṛtabindūpaniṣadau amṛtabindūpaniṣadaḥ
Vocativeamṛtabindūpaniṣat amṛtabindūpaniṣadau amṛtabindūpaniṣadaḥ
Accusativeamṛtabindūpaniṣadam amṛtabindūpaniṣadau amṛtabindūpaniṣadaḥ
Instrumentalamṛtabindūpaniṣadā amṛtabindūpaniṣadbhyām amṛtabindūpaniṣadbhiḥ
Dativeamṛtabindūpaniṣade amṛtabindūpaniṣadbhyām amṛtabindūpaniṣadbhyaḥ
Ablativeamṛtabindūpaniṣadaḥ amṛtabindūpaniṣadbhyām amṛtabindūpaniṣadbhyaḥ
Genitiveamṛtabindūpaniṣadaḥ amṛtabindūpaniṣadoḥ amṛtabindūpaniṣadām
Locativeamṛtabindūpaniṣadi amṛtabindūpaniṣadoḥ amṛtabindūpaniṣatsu

Compound amṛtabindūpaniṣat -

Adverb -amṛtabindūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria