Declension table of ?amṛtabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeamṛtabhāṣaṇam amṛtabhāṣaṇe amṛtabhāṣaṇāni
Vocativeamṛtabhāṣaṇa amṛtabhāṣaṇe amṛtabhāṣaṇāni
Accusativeamṛtabhāṣaṇam amṛtabhāṣaṇe amṛtabhāṣaṇāni
Instrumentalamṛtabhāṣaṇena amṛtabhāṣaṇābhyām amṛtabhāṣaṇaiḥ
Dativeamṛtabhāṣaṇāya amṛtabhāṣaṇābhyām amṛtabhāṣaṇebhyaḥ
Ablativeamṛtabhāṣaṇāt amṛtabhāṣaṇābhyām amṛtabhāṣaṇebhyaḥ
Genitiveamṛtabhāṣaṇasya amṛtabhāṣaṇayoḥ amṛtabhāṣaṇānām
Locativeamṛtabhāṣaṇe amṛtabhāṣaṇayoḥ amṛtabhāṣaṇeṣu

Compound amṛtabhāṣaṇa -

Adverb -amṛtabhāṣaṇam -amṛtabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria