Declension table of ?amṛtāśma

Deva

MasculineSingularDualPlural
Nominativeamṛtāśmaḥ amṛtāśmau amṛtāśmāḥ
Vocativeamṛtāśma amṛtāśmau amṛtāśmāḥ
Accusativeamṛtāśmam amṛtāśmau amṛtāśmān
Instrumentalamṛtāśmena amṛtāśmābhyām amṛtāśmaiḥ amṛtāśmebhiḥ
Dativeamṛtāśmāya amṛtāśmābhyām amṛtāśmebhyaḥ
Ablativeamṛtāśmāt amṛtāśmābhyām amṛtāśmebhyaḥ
Genitiveamṛtāśmasya amṛtāśmayoḥ amṛtāśmānām
Locativeamṛtāśme amṛtāśmayoḥ amṛtāśmeṣu

Compound amṛtāśma -

Adverb -amṛtāśmam -amṛtāśmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria