Declension table of ?amṛtāyana

Deva

MasculineSingularDualPlural
Nominativeamṛtāyanaḥ amṛtāyanau amṛtāyanāḥ
Vocativeamṛtāyana amṛtāyanau amṛtāyanāḥ
Accusativeamṛtāyanam amṛtāyanau amṛtāyanān
Instrumentalamṛtāyanena amṛtāyanābhyām amṛtāyanaiḥ amṛtāyanebhiḥ
Dativeamṛtāyanāya amṛtāyanābhyām amṛtāyanebhyaḥ
Ablativeamṛtāyanāt amṛtāyanābhyām amṛtāyanebhyaḥ
Genitiveamṛtāyanasya amṛtāyanayoḥ amṛtāyanānām
Locativeamṛtāyane amṛtāyanayoḥ amṛtāyaneṣu

Compound amṛtāyana -

Adverb -amṛtāyanam -amṛtāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria