Declension table of ?amṛtātman

Deva

MasculineSingularDualPlural
Nominativeamṛtātmā amṛtātmānau amṛtātmānaḥ
Vocativeamṛtātman amṛtātmānau amṛtātmānaḥ
Accusativeamṛtātmānam amṛtātmānau amṛtātmanaḥ
Instrumentalamṛtātmanā amṛtātmabhyām amṛtātmabhiḥ
Dativeamṛtātmane amṛtātmabhyām amṛtātmabhyaḥ
Ablativeamṛtātmanaḥ amṛtātmabhyām amṛtātmabhyaḥ
Genitiveamṛtātmanaḥ amṛtātmanoḥ amṛtātmanām
Locativeamṛtātmani amṛtātmanoḥ amṛtātmasu

Compound amṛtātma -

Adverb -amṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria