Declension table of ?amṛtāsaṅga

Deva

NeuterSingularDualPlural
Nominativeamṛtāsaṅgam amṛtāsaṅge amṛtāsaṅgāni
Vocativeamṛtāsaṅga amṛtāsaṅge amṛtāsaṅgāni
Accusativeamṛtāsaṅgam amṛtāsaṅge amṛtāsaṅgāni
Instrumentalamṛtāsaṅgena amṛtāsaṅgābhyām amṛtāsaṅgaiḥ
Dativeamṛtāsaṅgāya amṛtāsaṅgābhyām amṛtāsaṅgebhyaḥ
Ablativeamṛtāsaṅgāt amṛtāsaṅgābhyām amṛtāsaṅgebhyaḥ
Genitiveamṛtāsaṅgasya amṛtāsaṅgayoḥ amṛtāsaṅgānām
Locativeamṛtāsaṅge amṛtāsaṅgayoḥ amṛtāsaṅgeṣu

Compound amṛtāsaṅga -

Adverb -amṛtāsaṅgam -amṛtāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria