Declension table of ?amṛtāharaṇa

Deva

NeuterSingularDualPlural
Nominativeamṛtāharaṇam amṛtāharaṇe amṛtāharaṇāni
Vocativeamṛtāharaṇa amṛtāharaṇe amṛtāharaṇāni
Accusativeamṛtāharaṇam amṛtāharaṇe amṛtāharaṇāni
Instrumentalamṛtāharaṇena amṛtāharaṇābhyām amṛtāharaṇaiḥ
Dativeamṛtāharaṇāya amṛtāharaṇābhyām amṛtāharaṇebhyaḥ
Ablativeamṛtāharaṇāt amṛtāharaṇābhyām amṛtāharaṇebhyaḥ
Genitiveamṛtāharaṇasya amṛtāharaṇayoḥ amṛtāharaṇānām
Locativeamṛtāharaṇe amṛtāharaṇayoḥ amṛtāharaṇeṣu

Compound amṛtāharaṇa -

Adverb -amṛtāharaṇam -amṛtāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria