Declension table of ?amṛtābhiṣikta

Deva

NeuterSingularDualPlural
Nominativeamṛtābhiṣiktam amṛtābhiṣikte amṛtābhiṣiktāni
Vocativeamṛtābhiṣikta amṛtābhiṣikte amṛtābhiṣiktāni
Accusativeamṛtābhiṣiktam amṛtābhiṣikte amṛtābhiṣiktāni
Instrumentalamṛtābhiṣiktena amṛtābhiṣiktābhyām amṛtābhiṣiktaiḥ
Dativeamṛtābhiṣiktāya amṛtābhiṣiktābhyām amṛtābhiṣiktebhyaḥ
Ablativeamṛtābhiṣiktāt amṛtābhiṣiktābhyām amṛtābhiṣiktebhyaḥ
Genitiveamṛtābhiṣiktasya amṛtābhiṣiktayoḥ amṛtābhiṣiktānām
Locativeamṛtābhiṣikte amṛtābhiṣiktayoḥ amṛtābhiṣikteṣu

Compound amṛtābhiṣikta -

Adverb -amṛtābhiṣiktam -amṛtābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria