Declension table of ?amṛtābhiṣikta

Deva

MasculineSingularDualPlural
Nominativeamṛtābhiṣiktaḥ amṛtābhiṣiktau amṛtābhiṣiktāḥ
Vocativeamṛtābhiṣikta amṛtābhiṣiktau amṛtābhiṣiktāḥ
Accusativeamṛtābhiṣiktam amṛtābhiṣiktau amṛtābhiṣiktān
Instrumentalamṛtābhiṣiktena amṛtābhiṣiktābhyām amṛtābhiṣiktaiḥ amṛtābhiṣiktebhiḥ
Dativeamṛtābhiṣiktāya amṛtābhiṣiktābhyām amṛtābhiṣiktebhyaḥ
Ablativeamṛtābhiṣiktāt amṛtābhiṣiktābhyām amṛtābhiṣiktebhyaḥ
Genitiveamṛtābhiṣiktasya amṛtābhiṣiktayoḥ amṛtābhiṣiktānām
Locativeamṛtābhiṣikte amṛtābhiṣiktayoḥ amṛtābhiṣikteṣu

Compound amṛtābhiṣikta -

Adverb -amṛtābhiṣiktam -amṛtābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria