Declension table of ?amṛtāṃśu

Deva

MasculineSingularDualPlural
Nominativeamṛtāṃśuḥ amṛtāṃśū amṛtāṃśavaḥ
Vocativeamṛtāṃśo amṛtāṃśū amṛtāṃśavaḥ
Accusativeamṛtāṃśum amṛtāṃśū amṛtāṃśūn
Instrumentalamṛtāṃśunā amṛtāṃśubhyām amṛtāṃśubhiḥ
Dativeamṛtāṃśave amṛtāṃśubhyām amṛtāṃśubhyaḥ
Ablativeamṛtāṃśoḥ amṛtāṃśubhyām amṛtāṃśubhyaḥ
Genitiveamṛtāṃśoḥ amṛtāṃśvoḥ amṛtāṃśūnām
Locativeamṛtāṃśau amṛtāṃśvoḥ amṛtāṃśuṣu

Compound amṛtāṃśu -

Adverb -amṛtāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria