Declension table of ?amṛnmayapa

Deva

MasculineSingularDualPlural
Nominativeamṛnmayapaḥ amṛnmayapau amṛnmayapāḥ
Vocativeamṛnmayapa amṛnmayapau amṛnmayapāḥ
Accusativeamṛnmayapam amṛnmayapau amṛnmayapān
Instrumentalamṛnmayapena amṛnmayapābhyām amṛnmayapaiḥ amṛnmayapebhiḥ
Dativeamṛnmayapāya amṛnmayapābhyām amṛnmayapebhyaḥ
Ablativeamṛnmayapāt amṛnmayapābhyām amṛnmayapebhyaḥ
Genitiveamṛnmayapasya amṛnmayapayoḥ amṛnmayapānām
Locativeamṛnmayape amṛnmayapayoḥ amṛnmayapeṣu

Compound amṛnmayapa -

Adverb -amṛnmayapam -amṛnmayapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria