Declension table of ?amṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeamṛṣṭam amṛṣṭe amṛṣṭāni
Vocativeamṛṣṭa amṛṣṭe amṛṣṭāni
Accusativeamṛṣṭam amṛṣṭe amṛṣṭāni
Instrumentalamṛṣṭena amṛṣṭābhyām amṛṣṭaiḥ
Dativeamṛṣṭāya amṛṣṭābhyām amṛṣṭebhyaḥ
Ablativeamṛṣṭāt amṛṣṭābhyām amṛṣṭebhyaḥ
Genitiveamṛṣṭasya amṛṣṭayoḥ amṛṣṭānām
Locativeamṛṣṭe amṛṣṭayoḥ amṛṣṭeṣu

Compound amṛṣṭa -

Adverb -amṛṣṭam -amṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria