Declension table of ?alūkṣāntatva

Deva

NeuterSingularDualPlural
Nominativealūkṣāntatvam alūkṣāntatve alūkṣāntatvāni
Vocativealūkṣāntatva alūkṣāntatve alūkṣāntatvāni
Accusativealūkṣāntatvam alūkṣāntatve alūkṣāntatvāni
Instrumentalalūkṣāntatvena alūkṣāntatvābhyām alūkṣāntatvaiḥ
Dativealūkṣāntatvāya alūkṣāntatvābhyām alūkṣāntatvebhyaḥ
Ablativealūkṣāntatvāt alūkṣāntatvābhyām alūkṣāntatvebhyaḥ
Genitivealūkṣāntatvasya alūkṣāntatvayoḥ alūkṣāntatvānām
Locativealūkṣāntatve alūkṣāntatvayoḥ alūkṣāntatveṣu

Compound alūkṣāntatva -

Adverb -alūkṣāntatvam -alūkṣāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria