Declension table of ?aluptā

Deva

FeminineSingularDualPlural
Nominativealuptā alupte aluptāḥ
Vocativealupte alupte aluptāḥ
Accusativealuptām alupte aluptāḥ
Instrumentalaluptayā aluptābhyām aluptābhiḥ
Dativealuptāyai aluptābhyām aluptābhyaḥ
Ablativealuptāyāḥ aluptābhyām aluptābhyaḥ
Genitivealuptāyāḥ aluptayoḥ aluptānām
Locativealuptāyām aluptayoḥ aluptāsu

Adverb -aluptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria