Declension table of ?alubhyat

Deva

NeuterSingularDualPlural
Nominativealubhyat alubhyantī alubhyatī alubhyanti
Vocativealubhyat alubhyantī alubhyatī alubhyanti
Accusativealubhyat alubhyantī alubhyatī alubhyanti
Instrumentalalubhyatā alubhyadbhyām alubhyadbhiḥ
Dativealubhyate alubhyadbhyām alubhyadbhyaḥ
Ablativealubhyataḥ alubhyadbhyām alubhyadbhyaḥ
Genitivealubhyataḥ alubhyatoḥ alubhyatām
Locativealubhyati alubhyatoḥ alubhyatsu

Adverb -alubhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria