Declension table of ?alpitā

Deva

FeminineSingularDualPlural
Nominativealpitā alpite alpitāḥ
Vocativealpite alpite alpitāḥ
Accusativealpitām alpite alpitāḥ
Instrumentalalpitayā alpitābhyām alpitābhiḥ
Dativealpitāyai alpitābhyām alpitābhyaḥ
Ablativealpitāyāḥ alpitābhyām alpitābhyaḥ
Genitivealpitāyāḥ alpitayoḥ alpitānām
Locativealpitāyām alpitayoḥ alpitāsu

Adverb -alpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria