Declension table of ?alpīyaḥkhā

Deva

FeminineSingularDualPlural
Nominativealpīyaḥkhā alpīyaḥkhe alpīyaḥkhāḥ
Vocativealpīyaḥkhe alpīyaḥkhe alpīyaḥkhāḥ
Accusativealpīyaḥkhām alpīyaḥkhe alpīyaḥkhāḥ
Instrumentalalpīyaḥkhayā alpīyaḥkhābhyām alpīyaḥkhābhiḥ
Dativealpīyaḥkhāyai alpīyaḥkhābhyām alpīyaḥkhābhyaḥ
Ablativealpīyaḥkhāyāḥ alpīyaḥkhābhyām alpīyaḥkhābhyaḥ
Genitivealpīyaḥkhāyāḥ alpīyaḥkhayoḥ alpīyaḥkhānām
Locativealpīyaḥkhāyām alpīyaḥkhayoḥ alpīyaḥkhāsu

Adverb -alpīyaḥkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria