Declension table of ?alpībhāva

Deva

MasculineSingularDualPlural
Nominativealpībhāvaḥ alpībhāvau alpībhāvāḥ
Vocativealpībhāva alpībhāvau alpībhāvāḥ
Accusativealpībhāvam alpībhāvau alpībhāvān
Instrumentalalpībhāvena alpībhāvābhyām alpībhāvaiḥ alpībhāvebhiḥ
Dativealpībhāvāya alpībhāvābhyām alpībhāvebhyaḥ
Ablativealpībhāvāt alpībhāvābhyām alpībhāvebhyaḥ
Genitivealpībhāvasya alpībhāvayoḥ alpībhāvānām
Locativealpībhāve alpībhāvayoḥ alpībhāveṣu

Compound alpībhāva -

Adverb -alpībhāvam -alpībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria