Declension table of ?alpaśakti

Deva

NeuterSingularDualPlural
Nominativealpaśakti alpaśaktinī alpaśaktīni
Vocativealpaśakti alpaśaktinī alpaśaktīni
Accusativealpaśakti alpaśaktinī alpaśaktīni
Instrumentalalpaśaktinā alpaśaktibhyām alpaśaktibhiḥ
Dativealpaśaktine alpaśaktibhyām alpaśaktibhyaḥ
Ablativealpaśaktinaḥ alpaśaktibhyām alpaśaktibhyaḥ
Genitivealpaśaktinaḥ alpaśaktinoḥ alpaśaktīnām
Locativealpaśaktini alpaśaktinoḥ alpaśaktiṣu

Compound alpaśakti -

Adverb -alpaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria