Declension table of ?alpavyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativealpavyāhāriṇī alpavyāhāriṇyau alpavyāhāriṇyaḥ
Vocativealpavyāhāriṇi alpavyāhāriṇyau alpavyāhāriṇyaḥ
Accusativealpavyāhāriṇīm alpavyāhāriṇyau alpavyāhāriṇīḥ
Instrumentalalpavyāhāriṇyā alpavyāhāriṇībhyām alpavyāhāriṇībhiḥ
Dativealpavyāhāriṇyai alpavyāhāriṇībhyām alpavyāhāriṇībhyaḥ
Ablativealpavyāhāriṇyāḥ alpavyāhāriṇībhyām alpavyāhāriṇībhyaḥ
Genitivealpavyāhāriṇyāḥ alpavyāhāriṇyoḥ alpavyāhāriṇīnām
Locativealpavyāhāriṇyām alpavyāhāriṇyoḥ alpavyāhāriṇīṣu

Compound alpavyāhāriṇi - alpavyāhāriṇī -

Adverb -alpavyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria