Declension table of ?alpavittavat

Deva

MasculineSingularDualPlural
Nominativealpavittavān alpavittavantau alpavittavantaḥ
Vocativealpavittavan alpavittavantau alpavittavantaḥ
Accusativealpavittavantam alpavittavantau alpavittavataḥ
Instrumentalalpavittavatā alpavittavadbhyām alpavittavadbhiḥ
Dativealpavittavate alpavittavadbhyām alpavittavadbhyaḥ
Ablativealpavittavataḥ alpavittavadbhyām alpavittavadbhyaḥ
Genitivealpavittavataḥ alpavittavatoḥ alpavittavatām
Locativealpavittavati alpavittavatoḥ alpavittavatsu

Compound alpavittavat -

Adverb -alpavittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria