Declension table of ?alpaviṣaya

Deva

NeuterSingularDualPlural
Nominativealpaviṣayam alpaviṣaye alpaviṣayāṇi
Vocativealpaviṣaya alpaviṣaye alpaviṣayāṇi
Accusativealpaviṣayam alpaviṣaye alpaviṣayāṇi
Instrumentalalpaviṣayeṇa alpaviṣayābhyām alpaviṣayaiḥ
Dativealpaviṣayāya alpaviṣayābhyām alpaviṣayebhyaḥ
Ablativealpaviṣayāt alpaviṣayābhyām alpaviṣayebhyaḥ
Genitivealpaviṣayasya alpaviṣayayoḥ alpaviṣayāṇām
Locativealpaviṣaye alpaviṣayayoḥ alpaviṣayeṣu

Compound alpaviṣaya -

Adverb -alpaviṣayam -alpaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria