Declension table of ?alpavat

Deva

MasculineSingularDualPlural
Nominativealpavān alpavantau alpavantaḥ
Vocativealpavan alpavantau alpavantaḥ
Accusativealpavantam alpavantau alpavataḥ
Instrumentalalpavatā alpavadbhyām alpavadbhiḥ
Dativealpavate alpavadbhyām alpavadbhyaḥ
Ablativealpavataḥ alpavadbhyām alpavadbhyaḥ
Genitivealpavataḥ alpavatoḥ alpavatām
Locativealpavati alpavatoḥ alpavatsu

Compound alpavat -

Adverb -alpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria