Declension table of ?alpaprabhāvā

Deva

FeminineSingularDualPlural
Nominativealpaprabhāvā alpaprabhāve alpaprabhāvāḥ
Vocativealpaprabhāve alpaprabhāve alpaprabhāvāḥ
Accusativealpaprabhāvām alpaprabhāve alpaprabhāvāḥ
Instrumentalalpaprabhāvayā alpaprabhāvābhyām alpaprabhāvābhiḥ
Dativealpaprabhāvāyai alpaprabhāvābhyām alpaprabhāvābhyaḥ
Ablativealpaprabhāvāyāḥ alpaprabhāvābhyām alpaprabhāvābhyaḥ
Genitivealpaprabhāvāyāḥ alpaprabhāvayoḥ alpaprabhāvāṇām
Locativealpaprabhāvāyām alpaprabhāvayoḥ alpaprabhāvāsu

Adverb -alpaprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria