Declension table of ?alpaprabhāva

Deva

NeuterSingularDualPlural
Nominativealpaprabhāvam alpaprabhāve alpaprabhāvāṇi
Vocativealpaprabhāva alpaprabhāve alpaprabhāvāṇi
Accusativealpaprabhāvam alpaprabhāve alpaprabhāvāṇi
Instrumentalalpaprabhāveṇa alpaprabhāvābhyām alpaprabhāvaiḥ
Dativealpaprabhāvāya alpaprabhāvābhyām alpaprabhāvebhyaḥ
Ablativealpaprabhāvāt alpaprabhāvābhyām alpaprabhāvebhyaḥ
Genitivealpaprabhāvasya alpaprabhāvayoḥ alpaprabhāvāṇām
Locativealpaprabhāve alpaprabhāvayoḥ alpaprabhāveṣu

Compound alpaprabhāva -

Adverb -alpaprabhāvam -alpaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria