Declension table of ?alpaphala

Deva

MasculineSingularDualPlural
Nominativealpaphalaḥ alpaphalau alpaphalāḥ
Vocativealpaphala alpaphalau alpaphalāḥ
Accusativealpaphalam alpaphalau alpaphalān
Instrumentalalpaphalena alpaphalābhyām alpaphalaiḥ alpaphalebhiḥ
Dativealpaphalāya alpaphalābhyām alpaphalebhyaḥ
Ablativealpaphalāt alpaphalābhyām alpaphalebhyaḥ
Genitivealpaphalasya alpaphalayoḥ alpaphalānām
Locativealpaphale alpaphalayoḥ alpaphaleṣu

Compound alpaphala -

Adverb -alpaphalam -alpaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria