Declension table of ?alpaparicchadā

Deva

FeminineSingularDualPlural
Nominativealpaparicchadā alpaparicchade alpaparicchadāḥ
Vocativealpaparicchade alpaparicchade alpaparicchadāḥ
Accusativealpaparicchadām alpaparicchade alpaparicchadāḥ
Instrumentalalpaparicchadayā alpaparicchadābhyām alpaparicchadābhiḥ
Dativealpaparicchadāyai alpaparicchadābhyām alpaparicchadābhyaḥ
Ablativealpaparicchadāyāḥ alpaparicchadābhyām alpaparicchadābhyaḥ
Genitivealpaparicchadāyāḥ alpaparicchadayoḥ alpaparicchadānām
Locativealpaparicchadāyām alpaparicchadayoḥ alpaparicchadāsu

Adverb -alpaparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria