Declension table of ?alpamati

Deva

MasculineSingularDualPlural
Nominativealpamatiḥ alpamatī alpamatayaḥ
Vocativealpamate alpamatī alpamatayaḥ
Accusativealpamatim alpamatī alpamatīn
Instrumentalalpamatinā alpamatibhyām alpamatibhiḥ
Dativealpamataye alpamatibhyām alpamatibhyaḥ
Ablativealpamateḥ alpamatibhyām alpamatibhyaḥ
Genitivealpamateḥ alpamatyoḥ alpamatīnām
Locativealpamatau alpamatyoḥ alpamatiṣu

Compound alpamati -

Adverb -alpamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria