Declension table of ?alpakāyatva

Deva

NeuterSingularDualPlural
Nominativealpakāyatvam alpakāyatve alpakāyatvāni
Vocativealpakāyatva alpakāyatve alpakāyatvāni
Accusativealpakāyatvam alpakāyatve alpakāyatvāni
Instrumentalalpakāyatvena alpakāyatvābhyām alpakāyatvaiḥ
Dativealpakāyatvāya alpakāyatvābhyām alpakāyatvebhyaḥ
Ablativealpakāyatvāt alpakāyatvābhyām alpakāyatvebhyaḥ
Genitivealpakāyatvasya alpakāyatvayoḥ alpakāyatvānām
Locativealpakāyatve alpakāyatvayoḥ alpakāyatveṣu

Compound alpakāyatva -

Adverb -alpakāyatvam -alpakāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria