Declension table of alpadhī

Deva

NeuterSingularDualPlural
Nominativealpadhi alpadhinī alpadhīni
Vocativealpadhi alpadhinī alpadhīni
Accusativealpadhi alpadhinī alpadhīni
Instrumentalalpadhinā alpadhibhyām alpadhibhiḥ
Dativealpadhine alpadhibhyām alpadhibhyaḥ
Ablativealpadhinaḥ alpadhibhyām alpadhibhyaḥ
Genitivealpadhinaḥ alpadhinoḥ alpadhīnām
Locativealpadhini alpadhinoḥ alpadhiṣu

Compound alpadhi -

Adverb -alpadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria