Declension table of ?alpadarśanā

Deva

FeminineSingularDualPlural
Nominativealpadarśanā alpadarśane alpadarśanāḥ
Vocativealpadarśane alpadarśane alpadarśanāḥ
Accusativealpadarśanām alpadarśane alpadarśanāḥ
Instrumentalalpadarśanayā alpadarśanābhyām alpadarśanābhiḥ
Dativealpadarśanāyai alpadarśanābhyām alpadarśanābhyaḥ
Ablativealpadarśanāyāḥ alpadarśanābhyām alpadarśanābhyaḥ
Genitivealpadarśanāyāḥ alpadarśanayoḥ alpadarśanānām
Locativealpadarśanāyām alpadarśanayoḥ alpadarśanāsu

Adverb -alpadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria