Declension table of ?alpabhujāntarā

Deva

FeminineSingularDualPlural
Nominativealpabhujāntarā alpabhujāntare alpabhujāntarāḥ
Vocativealpabhujāntare alpabhujāntare alpabhujāntarāḥ
Accusativealpabhujāntarām alpabhujāntare alpabhujāntarāḥ
Instrumentalalpabhujāntarayā alpabhujāntarābhyām alpabhujāntarābhiḥ
Dativealpabhujāntarāyai alpabhujāntarābhyām alpabhujāntarābhyaḥ
Ablativealpabhujāntarāyāḥ alpabhujāntarābhyām alpabhujāntarābhyaḥ
Genitivealpabhujāntarāyāḥ alpabhujāntarayoḥ alpabhujāntarāṇām
Locativealpabhujāntarāyām alpabhujāntarayoḥ alpabhujāntarāsu

Adverb -alpabhujāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria