Declension table of ?alpabhāgyā

Deva

FeminineSingularDualPlural
Nominativealpabhāgyā alpabhāgye alpabhāgyāḥ
Vocativealpabhāgye alpabhāgye alpabhāgyāḥ
Accusativealpabhāgyām alpabhāgye alpabhāgyāḥ
Instrumentalalpabhāgyayā alpabhāgyābhyām alpabhāgyābhiḥ
Dativealpabhāgyāyai alpabhāgyābhyām alpabhāgyābhyaḥ
Ablativealpabhāgyāyāḥ alpabhāgyābhyām alpabhāgyābhyaḥ
Genitivealpabhāgyāyāḥ alpabhāgyayoḥ alpabhāgyānām
Locativealpabhāgyāyām alpabhāgyayoḥ alpabhāgyāsu

Adverb -alpabhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria