Declension table of ?alpabādha

Deva

NeuterSingularDualPlural
Nominativealpabādham alpabādhe alpabādhāni
Vocativealpabādha alpabādhe alpabādhāni
Accusativealpabādham alpabādhe alpabādhāni
Instrumentalalpabādhena alpabādhābhyām alpabādhaiḥ
Dativealpabādhāya alpabādhābhyām alpabādhebhyaḥ
Ablativealpabādhāt alpabādhābhyām alpabādhebhyaḥ
Genitivealpabādhasya alpabādhayoḥ alpabādhānām
Locativealpabādhe alpabādhayoḥ alpabādheṣu

Compound alpabādha -

Adverb -alpabādham -alpabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria