Declension table of ?alpāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativealpāvaśeṣam alpāvaśeṣe alpāvaśeṣāṇi
Vocativealpāvaśeṣa alpāvaśeṣe alpāvaśeṣāṇi
Accusativealpāvaśeṣam alpāvaśeṣe alpāvaśeṣāṇi
Instrumentalalpāvaśeṣeṇa alpāvaśeṣābhyām alpāvaśeṣaiḥ
Dativealpāvaśeṣāya alpāvaśeṣābhyām alpāvaśeṣebhyaḥ
Ablativealpāvaśeṣāt alpāvaśeṣābhyām alpāvaśeṣebhyaḥ
Genitivealpāvaśeṣasya alpāvaśeṣayoḥ alpāvaśeṣāṇām
Locativealpāvaśeṣe alpāvaśeṣayoḥ alpāvaśeṣeṣu

Compound alpāvaśeṣa -

Adverb -alpāvaśeṣam -alpāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria