Declension table of ?alpārambha

Deva

NeuterSingularDualPlural
Nominativealpārambham alpārambhe alpārambhāṇi
Vocativealpārambha alpārambhe alpārambhāṇi
Accusativealpārambham alpārambhe alpārambhāṇi
Instrumentalalpārambheṇa alpārambhābhyām alpārambhaiḥ
Dativealpārambhāya alpārambhābhyām alpārambhebhyaḥ
Ablativealpārambhāt alpārambhābhyām alpārambhebhyaḥ
Genitivealpārambhasya alpārambhayoḥ alpārambhāṇām
Locativealpārambhe alpārambhayoḥ alpārambheṣu

Compound alpārambha -

Adverb -alpārambham -alpārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria