Declension table of ?alpāṅgā

Deva

FeminineSingularDualPlural
Nominativealpāṅgā alpāṅge alpāṅgāḥ
Vocativealpāṅge alpāṅge alpāṅgāḥ
Accusativealpāṅgām alpāṅge alpāṅgāḥ
Instrumentalalpāṅgayā alpāṅgābhyām alpāṅgābhiḥ
Dativealpāṅgāyai alpāṅgābhyām alpāṅgābhyaḥ
Ablativealpāṅgāyāḥ alpāṅgābhyām alpāṅgābhyaḥ
Genitivealpāṅgāyāḥ alpāṅgayoḥ alpāṅgānām
Locativealpāṅgāyām alpāṅgayoḥ alpāṅgāsu

Adverb -alpāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria