Declension table of ?alopāṅga

Deva

NeuterSingularDualPlural
Nominativealopāṅgam alopāṅge alopāṅgāni
Vocativealopāṅga alopāṅge alopāṅgāni
Accusativealopāṅgam alopāṅge alopāṅgāni
Instrumentalalopāṅgena alopāṅgābhyām alopāṅgaiḥ
Dativealopāṅgāya alopāṅgābhyām alopāṅgebhyaḥ
Ablativealopāṅgāt alopāṅgābhyām alopāṅgebhyaḥ
Genitivealopāṅgasya alopāṅgayoḥ alopāṅgānām
Locativealopāṅge alopāṅgayoḥ alopāṅgeṣu

Compound alopāṅga -

Adverb -alopāṅgam -alopāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria