Declension table of ?alomaharṣaṇā

Deva

FeminineSingularDualPlural
Nominativealomaharṣaṇā alomaharṣaṇe alomaharṣaṇāḥ
Vocativealomaharṣaṇe alomaharṣaṇe alomaharṣaṇāḥ
Accusativealomaharṣaṇām alomaharṣaṇe alomaharṣaṇāḥ
Instrumentalalomaharṣaṇayā alomaharṣaṇābhyām alomaharṣaṇābhiḥ
Dativealomaharṣaṇāyai alomaharṣaṇābhyām alomaharṣaṇābhyaḥ
Ablativealomaharṣaṇāyāḥ alomaharṣaṇābhyām alomaharṣaṇābhyaḥ
Genitivealomaharṣaṇāyāḥ alomaharṣaṇayoḥ alomaharṣaṇānām
Locativealomaharṣaṇāyām alomaharṣaṇayoḥ alomaharṣaṇāsu

Adverb -alomaharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria