Declension table of ?alohitā

Deva

FeminineSingularDualPlural
Nominativealohitā alohite alohitāḥ
Vocativealohite alohite alohitāḥ
Accusativealohitām alohite alohitāḥ
Instrumentalalohitayā alohitābhyām alohitābhiḥ
Dativealohitāyai alohitābhyām alohitābhyaḥ
Ablativealohitāyāḥ alohitābhyām alohitābhyaḥ
Genitivealohitāyāḥ alohitayoḥ alohitānām
Locativealohitāyām alohitayoḥ alohitāsu

Adverb -alohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria