Declension table of ?alivallabhā

Deva

FeminineSingularDualPlural
Nominativealivallabhā alivallabhe alivallabhāḥ
Vocativealivallabhe alivallabhe alivallabhāḥ
Accusativealivallabhām alivallabhe alivallabhāḥ
Instrumentalalivallabhayā alivallabhābhyām alivallabhābhiḥ
Dativealivallabhāyai alivallabhābhyām alivallabhābhyaḥ
Ablativealivallabhāyāḥ alivallabhābhyām alivallabhābhyaḥ
Genitivealivallabhāyāḥ alivallabhayoḥ alivallabhānām
Locativealivallabhāyām alivallabhayoḥ alivallabhāsu

Adverb -alivallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria