Declension table of ?alavāla

Deva

MasculineSingularDualPlural
Nominativealavālaḥ alavālau alavālāḥ
Vocativealavāla alavālau alavālāḥ
Accusativealavālam alavālau alavālān
Instrumentalalavālena alavālābhyām alavālaiḥ alavālebhiḥ
Dativealavālāya alavālābhyām alavālebhyaḥ
Ablativealavālāt alavālābhyām alavālebhyaḥ
Genitivealavālasya alavālayoḥ alavālānām
Locativealavāle alavālayoḥ alavāleṣu

Compound alavāla -

Adverb -alavālam -alavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria