Declension table of ?alampaṭa

Deva

MasculineSingularDualPlural
Nominativealampaṭaḥ alampaṭau alampaṭāḥ
Vocativealampaṭa alampaṭau alampaṭāḥ
Accusativealampaṭam alampaṭau alampaṭān
Instrumentalalampaṭena alampaṭābhyām alampaṭaiḥ alampaṭebhiḥ
Dativealampaṭāya alampaṭābhyām alampaṭebhyaḥ
Ablativealampaṭāt alampaṭābhyām alampaṭebhyaḥ
Genitivealampaṭasya alampaṭayoḥ alampaṭānām
Locativealampaṭe alampaṭayoḥ alampaṭeṣu

Compound alampaṭa -

Adverb -alampaṭam -alampaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria