Declension table of ?alambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativealambhaviṣṇu_ā alambhaviṣṇu_e alambhaviṣṇu_āḥ
Vocativealambhaviṣṇu_e alambhaviṣṇu_e alambhaviṣṇu_āḥ
Accusativealambhaviṣṇu_ām alambhaviṣṇu_e alambhaviṣṇu_āḥ
Instrumentalalambhaviṣṇu_ayā alambhaviṣṇu_ābhyām alambhaviṣṇu_ābhiḥ
Dativealambhaviṣṇu_āyai alambhaviṣṇu_ābhyām alambhaviṣṇu_ābhyaḥ
Ablativealambhaviṣṇu_āyāḥ alambhaviṣṇu_ābhyām alambhaviṣṇu_ābhyaḥ
Genitivealambhaviṣṇu_āyāḥ alambhaviṣṇu_ayoḥ alambhaviṣṇu_ānām
Locativealambhaviṣṇu_āyām alambhaviṣṇu_ayoḥ alambhaviṣṇu_āsu

Adverb -alambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria