Declension table of ?alambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativealambhaviṣṇu alambhaviṣṇunī alambhaviṣṇūni
Vocativealambhaviṣṇu alambhaviṣṇunī alambhaviṣṇūni
Accusativealambhaviṣṇu alambhaviṣṇunī alambhaviṣṇūni
Instrumentalalambhaviṣṇunā alambhaviṣṇubhyām alambhaviṣṇubhiḥ
Dativealambhaviṣṇune alambhaviṣṇubhyām alambhaviṣṇubhyaḥ
Ablativealambhaviṣṇunaḥ alambhaviṣṇubhyām alambhaviṣṇubhyaḥ
Genitivealambhaviṣṇunaḥ alambhaviṣṇunoḥ alambhaviṣṇūnām
Locativealambhaviṣṇuni alambhaviṣṇunoḥ alambhaviṣṇuṣu

Compound alambhaviṣṇu -

Adverb -alambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria