Declension table of ?alambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativealambhaviṣṇuḥ alambhaviṣṇū alambhaviṣṇavaḥ
Vocativealambhaviṣṇo alambhaviṣṇū alambhaviṣṇavaḥ
Accusativealambhaviṣṇum alambhaviṣṇū alambhaviṣṇūn
Instrumentalalambhaviṣṇunā alambhaviṣṇubhyām alambhaviṣṇubhiḥ
Dativealambhaviṣṇave alambhaviṣṇubhyām alambhaviṣṇubhyaḥ
Ablativealambhaviṣṇoḥ alambhaviṣṇubhyām alambhaviṣṇubhyaḥ
Genitivealambhaviṣṇoḥ alambhaviṣṇvoḥ alambhaviṣṇūnām
Locativealambhaviṣṇau alambhaviṣṇvoḥ alambhaviṣṇuṣu

Compound alambhaviṣṇu -

Adverb -alambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria