Declension table of ?alalābhavat

Deva

MasculineSingularDualPlural
Nominativealalābhavān alalābhavantau alalābhavantaḥ
Vocativealalābhavan alalābhavantau alalābhavantaḥ
Accusativealalābhavantam alalābhavantau alalābhavataḥ
Instrumentalalalābhavatā alalābhavadbhyām alalābhavadbhiḥ
Dativealalābhavate alalābhavadbhyām alalābhavadbhyaḥ
Ablativealalābhavataḥ alalābhavadbhyām alalābhavadbhyaḥ
Genitivealalābhavataḥ alalābhavatoḥ alalābhavatām
Locativealalābhavati alalābhavatoḥ alalābhavatsu

Compound alalābhavat -

Adverb -alalābhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria