Declension table of ?alakṣitāntaka

Deva

NeuterSingularDualPlural
Nominativealakṣitāntakam alakṣitāntake alakṣitāntakāni
Vocativealakṣitāntaka alakṣitāntake alakṣitāntakāni
Accusativealakṣitāntakam alakṣitāntake alakṣitāntakāni
Instrumentalalakṣitāntakena alakṣitāntakābhyām alakṣitāntakaiḥ
Dativealakṣitāntakāya alakṣitāntakābhyām alakṣitāntakebhyaḥ
Ablativealakṣitāntakāt alakṣitāntakābhyām alakṣitāntakebhyaḥ
Genitivealakṣitāntakasya alakṣitāntakayoḥ alakṣitāntakānām
Locativealakṣitāntake alakṣitāntakayoḥ alakṣitāntakeṣu

Compound alakṣitāntaka -

Adverb -alakṣitāntakam -alakṣitāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria