Declension table of alakṣaṇa

Deva

NeuterSingularDualPlural
Nominativealakṣaṇam alakṣaṇe alakṣaṇāni
Vocativealakṣaṇa alakṣaṇe alakṣaṇāni
Accusativealakṣaṇam alakṣaṇe alakṣaṇāni
Instrumentalalakṣaṇena alakṣaṇābhyām alakṣaṇaiḥ
Dativealakṣaṇāya alakṣaṇābhyām alakṣaṇebhyaḥ
Ablativealakṣaṇāt alakṣaṇābhyām alakṣaṇebhyaḥ
Genitivealakṣaṇasya alakṣaṇayoḥ alakṣaṇānām
Locativealakṣaṇe alakṣaṇayoḥ alakṣaṇeṣu

Compound alakṣaṇa -

Adverb -alakṣaṇam -alakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria