Declension table of alaṅghanīyatā

Deva

FeminineSingularDualPlural
Nominativealaṅghanīyatā alaṅghanīyate alaṅghanīyatāḥ
Vocativealaṅghanīyate alaṅghanīyate alaṅghanīyatāḥ
Accusativealaṅghanīyatām alaṅghanīyate alaṅghanīyatāḥ
Instrumentalalaṅghanīyatayā alaṅghanīyatābhyām alaṅghanīyatābhiḥ
Dativealaṅghanīyatāyai alaṅghanīyatābhyām alaṅghanīyatābhyaḥ
Ablativealaṅghanīyatāyāḥ alaṅghanīyatābhyām alaṅghanīyatābhyaḥ
Genitivealaṅghanīyatāyāḥ alaṅghanīyatayoḥ alaṅghanīyatānām
Locativealaṅghanīyatāyām alaṅghanīyatayoḥ alaṅghanīyatāsu

Adverb -alaṅghanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria